Original

स शिक्षयामास च गीतवादितं सुतां विराटस्य धनंजयः प्रभुः ।सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तासां स बभूव पाण्डवः ॥ १२ ॥

Segmented

स शिक्षयामास च गीत-वादितम् सुताम् विराटस्य धनंजयः प्रभुः सखीः च तस्याः परिचारिकाः तथा प्रियः च तासाम् स बभूव पाण्डवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शिक्षयामास शिक्षय् pos=v,p=3,n=s,l=lit
pos=i
गीत गीत pos=n,comp=y
वादितम् वादित pos=n,g=n,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सखीः सखी pos=n,g=f,c=2,n=p
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
परिचारिकाः परिचारिका pos=n,g=f,c=2,n=p
तथा तथा pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s