Original

वैशंपायन उवाच ।बृहन्नडां तामभिवीक्ष्य मत्स्यराट्कलासु नृत्ते च तथैव वादिते ।अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ॥ ११ ॥

Segmented

वैशंपायन उवाच बृहन्नडाम् ताम् अभिवीक्ष्य मत्स्य-राज् कलासु नृत्ते च तथा एव वादिते अपुंस्त्वम् अपि अस्य निशम्य च स्थिरम् ततः कुमारी-पुरम् उत्ससर्ज तम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहन्नडाम् बृहन्नड pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
मत्स्य मत्स्य pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
कलासु कला pos=n,g=f,c=7,n=p
नृत्ते नृत्त pos=n,g=n,c=7,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
वादिते वादित pos=n,g=n,c=7,n=s
अपुंस्त्वम् अपुंस्त्व pos=n,g=n,c=2,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
pos=i
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
ततः ततस् pos=i
कुमारी कुमारी pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s