Original

सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् ।पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ।दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः ॥ ९ ॥

Segmented

सन्ति रम्या जनपदा बहु-अन्नाः परितः कुरून् पाञ्चालाः चेदि-मत्स्याः च शूरसेनाः पटच्चराः दशार्णा नवराष्ट्रम् च मल्लाः शाल्वा युगंधराः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
रम्या रम्य pos=a,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
अन्नाः अन्न pos=n,g=m,c=1,n=p
परितः परितस् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
चेदि चेदि pos=n,comp=y
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
पटच्चराः पटच्चर pos=n,g=m,c=1,n=p
दशार्णा दशार्ण pos=n,g=m,c=1,n=p
नवराष्ट्रम् नवराष्ट्र pos=n,g=n,c=1,n=s
pos=i
मल्लाः मल्ल pos=n,g=m,c=1,n=p
शाल्वा शाल्व pos=n,g=m,c=1,n=p
युगंधराः युगंधर pos=n,g=m,c=1,n=p