Original

अर्जुन उवाच ।तस्यैव वरदानेन धर्मस्य मनुजाधिप ।अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ ७ ॥

Segmented

अर्जुन उवाच तस्य एव वर-दानेन धर्मस्य मनुज-अधिपैः अज्ञाता विचरिष्यामो नराणाम् भरत-ऋषभ

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अज्ञाता अज्ञात pos=a,g=m,c=1,n=p
विचरिष्यामो विचर् pos=v,p=1,n=p,l=lrt
नराणाम् नर pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s