Original

स साधु कौन्तेय इतो वासमर्जुन रोचय ।यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥ ६ ॥

Segmented

स साधु कौन्तेय इतो वासम् अर्जुन रोचय यत्र इमाः वसतीः सर्वा वसेम अविदिताः परैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=1,n=s
इतो इतस् pos=i
वासम् वास pos=n,g=m,c=2,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
रोचय रोचय् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
वसतीः वसति pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
वसेम वस् pos=v,p=1,n=p,l=vidhilin
अविदिताः अविदित pos=a,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p