Original

ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः ।संनिवर्त्यानुजान्सर्वानिति होवाच भारत ॥ ४ ॥

Segmented

ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः संनिवर्त्य अनुजान् सर्वान् इति ह उवाच भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
संनिवर्त्य संनिवर्तय् pos=vi
अनुजान् अनुज pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s