Original

कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः ।अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥ ३ ॥

Segmented

कथयित्वा तु तत् सर्वम् ब्राह्मणेभ्यो युधिष्ठिरः अरणी-सहितम् तस्मै ब्राह्मणाय न्यवेदयत्

Analysis

Word Lemma Parse
कथयित्वा कथय् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अरणी अरणी pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan