Original

इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा ।वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ॥ २३ ॥

Segmented

इति एतत् वो मया आख्यातम् विहरिष्यामि अहम् यथा वृकोदर विराटे त्वम् रंस्यसे केन कर्मणा

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
विहरिष्यामि विहृ pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
विराटे विराट pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रंस्यसे रम् pos=v,p=2,n=s,l=lrt
केन pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s