Original

वैशंपायन उवाच ।तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः ।गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ॥ २ ॥

Segmented

वैशंपायन उवाच गत्वा आश्रमम् ब्राह्मणेभ्य आचख्यौ सर्वम् एव तत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत्वा गम् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ब्राह्मणेभ्य ब्राह्मण pos=n,g=m,c=4,n=p
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s