Original

युधिष्ठिर उवाच ।शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः ।विराटमनुसंप्राप्य राजानं पुरुषर्षभम् ॥ १९ ॥

Segmented

युधिष्ठिर उवाच शृणुध्वम् यत् करिष्यामि कर्म वै कुरु-नन्दनाः विराटम् अनुसंप्राप्य राजानम् पुरुष-ऋषभम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
यत् यद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कर्म कर्मन् pos=n,g=n,c=2,n=s
वै वै pos=i
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=8,n=p
विराटम् विराट pos=n,g=m,c=2,n=s
अनुसंप्राप्य अनुसम्प्राप् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s