Original

न दुःखमुचितं किंचिद्राजन्वेद यथा जनः ।स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ १८ ॥

Segmented

न दुःखम् उचितम् किंचिद् राजन् वेद यथा जनः स इमाम् आपदम् प्राप्य कथम् घोराम् तरिष्यसि

Analysis

Word Lemma Parse
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
उचितम् उचित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
जनः जन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
कथम् कथम् pos=i
घोराम् घोर pos=a,g=f,c=2,n=s
तरिष्यसि तृ pos=v,p=2,n=s,l=lrt