Original

मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ।राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ॥ १७ ॥

Segmented

मृदुः वदान्यो ह्रीमत् च धार्मिकः सत्य-विक्रमः राजन् त्वम् आपदा क्लिष्टः किम् करिष्यसि पाण्डव

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
वदान्यो वदान्य pos=a,g=m,c=1,n=s
ह्रीमत् ह्रीमत् pos=a,g=m,c=1,n=s
pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आपदा आपद् pos=n,g=f,c=3,n=s
क्लिष्टः क्लिश् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
पाण्डव पाण्डव pos=n,g=m,c=8,n=s