Original

अर्जुन उवाच ।नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि ।विराटनृपतेः साधो रंस्यसे केन कर्मणा ॥ १६ ॥

Segmented

अर्जुन उवाच नरदेव कथम् कर्म राष्ट्रे तस्य करिष्यसि विराट-नृपतेः साधो रंस्यसे केन कर्मणा

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नरदेव नरदेव pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
विराट विराट pos=n,comp=y
नृपतेः नृपति pos=n,g=m,c=6,n=s
साधो साधु pos=a,g=m,c=8,n=s
रंस्यसे रम् pos=v,p=2,n=s,l=lrt
केन pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s