Original

यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् ।कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ॥ १५ ॥

Segmented

यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् कर्तुम् यो यत् स तत् कर्म ब्रवीतु कुरु-नन्दनाः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
शक्ष्यामहे शक् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
कर्तुम् कृ pos=vi
यो यद् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=8,n=p