Original

मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् ।धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ॥ १३ ॥

Segmented

मत्स्यो विराटो बलवान् अभिरक्षेत् स पाण्डवान् धर्म-शीलः वदान्यः च वृद्धः च सु महाधनः

Analysis

Word Lemma Parse
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
विराटो विराट pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अभिरक्षेत् अभिरक्ष् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
वदान्यः वदान्य pos=a,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
सु सु pos=i
महाधनः महाधन pos=a,g=m,c=1,n=s