Original

अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् ।संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ॥ १२ ॥

Segmented

अवश्यम् तु एव वास-अर्थम् रमणीयम् शिवम् सुखम् संमन्त्र्य सहितैः सर्वैः द्रष्टव्यम् अकुतोभयम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
एव एव pos=i
वास वास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
सुखम् सुख pos=a,g=n,c=1,n=s
संमन्त्र्य सम्मन्त्रय् pos=vi
सहितैः सहित pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
अकुतोभयम् अकुतोभय pos=a,g=n,c=1,n=s