Original

युधिष्ठिर उवाच ।एवमेतन्महाबाहो यथा स भगवान्प्रभुः ।अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ॥ ११ ॥

Segmented

युधिष्ठिर उवाच एवम् एतत् महा-बाहो यथा स भगवान् प्रभुः अब्रवीत् सर्व-भूत-ईशः तत् तथा न तद् अन्यथा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i