Original

जनमेजय उवाच ।कथं विराटनगरे मम पूर्वपितामहाः ।अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥ १ ॥

Segmented

जनमेजय उवाच कथम् विराट-नगरे मम पूर्व-पितामहाः अज्ञात-वासम् उषिता दुर्योधन-भय-अर्दिताः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहाः पितामह pos=n,g=m,c=1,n=p
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
उषिता वस् pos=va,g=m,c=1,n=p,f=part
दुर्योधन दुर्योधन pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part