Original

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥ ९ ॥

Segmented

तम् शक्रम् कश्मल-आविष्टम् दृष्ट्वा विष्णुः सनातनः स्व-तेजः व्यदधात् शक्रे बलम् अस्य विवर्धयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
कश्मल कश्मल pos=n,comp=y
आविष्टम् आविश् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
विष्णुः विष्णु pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
व्यदधात् विधा pos=v,p=3,n=s,l=lan
शक्रे शक्र pos=n,g=m,c=7,n=s
बलम् बल pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विवर्धयन् विवर्धय् pos=va,g=m,c=1,n=s,f=part