Original

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ ८ ॥

Segmented

तान् दृष्ट्वा द्रवतो भीतान् सहस्राक्षः पुरंदरः वृत्रे विवर्धमाने च कश्मलम् महद् आविशत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
भीतान् भी pos=va,g=m,c=2,n=p,f=part
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
वृत्रे वृत्र pos=n,g=m,c=7,n=s
विवर्धमाने विवृध् pos=va,g=m,c=7,n=s,f=part
pos=i
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan