Original

तेषां वेगवतां वेगं सहितानां प्रधावताम् ।न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ ७ ॥

Segmented

तेषाम् वेगवताम् वेगम् सहितानाम् प्रधावताम् न शेकुस् त्रिदशाः सोढुम् ते भग्नाः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
वेगवताम् वेगवत् pos=a,g=m,c=6,n=p
वेगम् वेग pos=n,g=m,c=2,n=s
सहितानाम् सहित pos=a,g=m,c=6,n=p
प्रधावताम् प्रधाव् pos=va,g=m,c=6,n=p,f=part
pos=i
शेकुस् शक् pos=v,p=3,n=p,l=lit
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
सोढुम् सह् pos=vi
ते तद् pos=n,g=m,c=1,n=p
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s