Original

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ ६ ॥

Segmented

ते हेम-कवचाः भूत्वा कालेयाः परिघ-आयुधाः त्रिदशान् अभ्यवर्तन्त दाव-दग्धाः इव अद्रयः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
कालेयाः कालेय pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
दाव दाव pos=n,comp=y
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p