Original

शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् ।तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥ ५ ॥

Segmented

शिरोभिः प्रपतद्भिः च अन्तरिक्षान् मही-तलम् तालैः इव महीपाल वृन्ताद् भ्रष्टैः अदृश्यत

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
प्रपतद्भिः प्रपत् pos=va,g=n,c=3,n=p,f=part
pos=i
अन्तरिक्षान् अन्तरिक्ष pos=n,g=n,c=5,n=s
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
तालैः ताल pos=n,g=n,c=3,n=p
इव इव pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
वृन्ताद् वृन्त pos=n,g=n,c=5,n=s
भ्रष्टैः भ्रंश् pos=va,g=n,c=3,n=p,f=part
अदृश्यत दृश् pos=v,p=3,n=s,l=lan