Original

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥ ४ ॥

Segmented

उद्यत-प्रतिपिष्टानाम् खड्गानाम् वीर-बाहुभिः आसीत् सु तुमुलः शब्दः शरीरेष्व्

Analysis

Word Lemma Parse
उद्यत उद्यम् pos=va,comp=y,f=part
प्रतिपिष्टानाम् प्रतिपिष् pos=va,g=m,c=6,n=p,f=part
खड्गानाम् खड्ग pos=n,g=m,c=6,n=p
वीर वीर pos=n,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
शरीरेष्व् शरीर pos=n,g=n,c=7,n=p