Original

एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः ।दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥ २१ ॥

Segmented

एवम् हि सर्वे गत-बुद्धि-भावाः जगत्-विनाशे परम-प्रहृष्टाः दुर्गम् समाश्रित्य महा-ऊर्मिमन्तम् रत्न-आकरम् वरुणस्य आलयम् स्म

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गत गम् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,comp=y
भावाः भाव pos=n,g=m,c=1,n=p
जगत् जगन्त् pos=n,comp=y
विनाशे विनाश pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
महा महत् pos=a,comp=y
ऊर्मिमन्तम् ऊर्मिमत् pos=a,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
आकरम् आकर pos=n,g=m,c=2,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
स्म स्म pos=i