Original

कालकेयैर्महाकायैः समन्तादभिरक्षितम् ।समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ २ ॥

Segmented

कालकेयैः महा-कायैः समन्ताद् अभिरक्षितम् समुद्यम्-प्रहरणैः स शृङ्गैः इव पर्वतैः

Analysis

Word Lemma Parse
कालकेयैः कालकेय pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
कायैः काय pos=n,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
अभिरक्षितम् अभिरक्ष् pos=va,g=m,c=2,n=s,f=part
समुद्यम् समुद्यम् pos=va,comp=y,f=part
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
pos=i
शृङ्गैः शृङ्ग pos=n,g=m,c=3,n=p
इव इव pos=i
पर्वतैः पर्वत pos=n,g=m,c=3,n=p