Original

तेषां तु तत्र क्रमकालयोगाद्घोरा मतिश्चिन्तयतां बभूव ।ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं तु कार्यः ॥ १९ ॥

Segmented

तेषाम् तु तत्र क्रम-काल-योगात् घोरा मतिः चिन्तयताम् बभूव ये सन्ति विद्या-तपसा उपपन्नाः तेषाम् विनाशः प्रथमम् तु कार्यः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
तत्र तत्र pos=i
क्रम क्रम pos=n,comp=y
काल काल pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
घोरा घोर pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
चिन्तयताम् चिन्तय् pos=va,g=m,c=6,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
विद्या विद्या pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
विनाशः विनाश pos=n,g=m,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
तु तु pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya