Original

तदा स्म मन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिस्मयन्तः ।तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायाननुवर्णयन्ति ॥ १८ ॥

Segmented

तदा स्म मन्त्रम् सहिताः प्रचक्रुस् त्रैलोक्य-नाश-अर्थम् अभिस्मयन्तः तत्र स्म केचिद् मति-निश्चय-ज्ञाः तांस् तान् उपायान् अनुवर्णयन्ति

Analysis

Word Lemma Parse
तदा तदा pos=i
स्म स्म pos=i
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
प्रचक्रुस् प्रकृ pos=v,p=3,n=p,l=lit
त्रैलोक्य त्रैलोक्य pos=n,comp=y
नाश नाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिस्मयन्तः अभिस्मि pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
स्म स्म pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मति मति pos=n,comp=y
निश्चय निश्चय pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उपायान् उपाय pos=n,g=m,c=2,n=p
अनुवर्णयन्ति अनुवर्णय् pos=v,p=3,n=p,l=lat