Original

ते वध्यमानास्त्रिदशैस्तदानीं समुद्रमेवाविविशुर्भयार्ताः ।प्रविश्य चैवोदधिमप्रमेयं झषाकुलं रत्नसमाकुलं च ॥ १७ ॥

Segmented

ते वध्यमानास् त्रिदशैस् तदानीम् समुद्रम् एव आविविशुः भय-आर्ताः प्रविश्य च एव उदधिम् अप्रमेयम् झष-आकुलम् रत्न-समाकुलम् च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
त्रिदशैस् त्रिदश pos=n,g=m,c=3,n=p
तदानीम् तदानीम् pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
एव एव pos=i
आविविशुः आविश् pos=v,p=3,n=p,l=lit
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
प्रविश्य प्रविश् pos=vi
pos=i
एव एव pos=i
उदधिम् उदधि pos=n,g=m,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
झष झष pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
pos=i