Original

सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमभिष्टुवन्तः ।सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् ॥ १६ ॥

Segmented

सर्वे च देवा मुदिताः प्रहृष्टा महा-ऋषयः च इन्द्रम् अभिष्टुवन्तः सर्वान् च दैत्यांस् त्वरिताः समेत्य जघ्नुः सुरा वृत्र-वध-अभितप्तान्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
देवा देव pos=n,g=m,c=1,n=p
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अभिष्टुवन्तः अभिष्टु pos=va,g=m,c=1,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
दैत्यांस् दैत्य pos=n,g=m,c=2,n=p
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
समेत्य समे pos=vi
जघ्नुः हन् pos=v,p=3,n=p,l=lit
सुरा सुर pos=n,g=m,c=1,n=p
वृत्र वृत्र pos=n,comp=y
वध वध pos=n,comp=y
अभितप्तान् अभितप् pos=va,g=m,c=2,n=p,f=part