Original

स शक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी ।यथा महाञ्शैलवरः पुरस्तात्स मन्दरो विष्णुकरात्प्रमुक्तः ॥ १४ ॥

Segmented

स शक्र-वज्र-अभिहतः पपात महा-असुरः काञ्चन-माल्य-धारी यथा महान् शैल-वरः पुरस्तात् स मन्दरो विष्णु-करात् प्रमुक्तः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
माल्य माल्य pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
महान् महत् pos=a,g=m,c=1,n=s
शैल शैल pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
तद् pos=n,g=m,c=1,n=s
मन्दरो मन्दर pos=n,g=m,c=1,n=s
विष्णु विष्णु pos=n,comp=y
करात् कर pos=n,g=m,c=5,n=s
प्रमुक्तः प्रमुच् pos=va,g=m,c=1,n=s,f=part