Original

ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् ।भये निमग्नस्त्वरितं मुमोच वज्रं महत्तस्य वधाय राजन् ॥ १३ ॥

Segmented

ततो महेन्द्रः परम-अभितप्तः श्रुत्वा रवम् घोर-रूपम् महान्तम् भये निमग्नस् त्वरितम् मुमोच वज्रम् महत् तस्य वधाय राजन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महेन्द्रः महेन्द्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
रवम् रव pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
भये भय pos=n,g=n,c=7,n=s
निमग्नस् निमज्ज् pos=va,g=m,c=1,n=s,f=part
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
वज्रम् वज्र pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वधाय वध pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s