Original

ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् ।तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ १२ ॥

Segmented

ज्ञात्वा बलस्थम् त्रिदशाधिपम् तु ननाद वृत्रो महतो निनादान् तस्य प्रणादेन धरा दिशः च खम् द्यौः नगाः च अपि चचाल सर्वम्

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
बलस्थम् बलस्थ pos=a,g=m,c=2,n=s
त्रिदशाधिपम् त्रिदशाधिप pos=n,g=m,c=2,n=s
तु तु pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
वृत्रो वृत्र pos=n,g=m,c=1,n=s
महतो महत् pos=a,g=m,c=2,n=p
निनादान् निनाद pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
धरा धरा pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
खम् pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
नगाः नग pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s