Original

स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ ११ ॥

Segmented

स समाप्यायितः शक्रो विष्णुना दैवतैः सह ऋषिभिः च महाभागैः बलवान् समपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समाप्यायितः समाप्यायय् pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan