Original

विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः ।स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ १० ॥

Segmented

विष्णुना आप्यायितम् शक्रम् दृष्ट्वा देव-गणाः ततस् स्वम् स्वम् तेजः समादध्युस् तथा ब्रह्मर्षयो ऽमलाः

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
आप्यायितम् आप्यायय् pos=va,g=m,c=2,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
समादध्युस् समाधा pos=v,p=3,n=p,l=vidhilin
तथा तथा pos=i
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p