Original

लोमश उवाच ।ततः स वज्री बलिभिर्दैवतैरभिरक्षितः ।आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ १ ॥

Segmented

लोमश उवाच ततः स वज्री बलिभिः दैवतैः अभिरक्षितः आससाद ततो वृत्रम् स्थितम् आवृत्य रोदसी

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वज्री वज्रिन् pos=a,g=m,c=1,n=s
बलिभिः बलिन् pos=a,g=n,c=3,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
आससाद आसद् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
आवृत्य आवृ pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d