Original

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः ।स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ।स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ॥ ९ ॥

Segmented

स वाच्यः सहितैः सर्वैः भवद्भिः जय-काङ्क्षिभिः स्वानि अस्थीनि प्रयच्छ इति त्रैलोक्यस्य हिताय वै स शरीरम् समुत्सृज्य स्वानि अस्थीनि प्रदास्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
सहितैः सहित pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
जय जय pos=n,comp=y
काङ्क्षिभिः काङ्क्षिन् pos=a,g=m,c=3,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
इति इति pos=i
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
हिताय हित pos=n,g=n,c=4,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
स्वानि स्व pos=a,g=n,c=2,n=p
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt