Original

तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत ।स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ ८ ॥

Segmented

तम् गत्वा सहिताः सर्वे वरम् वै सम्प्रयाचत स वो दास्यति धर्म-आत्मा सु प्रीतेन अन्तरात्मना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वरम् वर pos=n,g=m,c=2,n=s
वै वै pos=i
सम्प्रयाचत सम्प्रयाच् pos=v,p=2,n=p,l=lot
तद् pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
दास्यति दा pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s