Original

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह ।विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥ ६ ॥

Segmented

कृताञ्जलि तु तान् सर्वान् परमेष्ठी उवाच ह विदितम् मे सुराः सर्वम् यद् वः कार्यम् चिकीर्षितम्

Analysis

Word Lemma Parse
कृताञ्जलि कृताञ्जलि pos=a,g=m,c=2,n=p
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
सुराः सुर pos=n,g=m,c=8,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s