Original

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः ।समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥ ४ ॥

Segmented

ते तु वृत्रम् समाश्रित्य नाना प्रहरण-उद्यताः समन्तात् पर्यधावन्त महा-इन्द्र-प्रमुखान् सुरान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
सुरान् सुर pos=n,g=m,c=2,n=p