Original

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः ।कालेया इति विख्याता गणाः परमदारुणाः ॥ ३ ॥

Segmented

आसन् कृत-युगे घोरा दानवा युद्ध-दुर्मदाः कालेया इति विख्याता गणाः परम-दारुणाः

Analysis

Word Lemma Parse
आसन् अस् pos=v,p=3,n=p,l=lan
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
घोरा घोर pos=a,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
कालेया कालेय pos=n,g=m,c=1,n=p
इति इति pos=i
विख्याता विख्या pos=va,g=m,c=1,n=p,f=part
गणाः गण pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
दारुणाः दारुण pos=a,g=m,c=1,n=p