Original

ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः ।त्वष्ट्रा तथोक्तः स पुरंदरस्तु वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् ॥ २४ ॥

Segmented

ततो हत-अरिः स गणः सुखम् वै प्रशाधि कृत्स्नम् त्रिदिवम् दिविष्ठः त्वष्ट्रा तथा उक्तवान् स पुरंदरस् तु वज्रम् प्रहृष्टः प्रयतो ऽभ्यगृह्णात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हत हन् pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
वै वै pos=i
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
दिविष्ठः दिविष्ठ pos=a,g=m,c=1,n=s
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुरंदरस् पुरंदर pos=n,g=m,c=1,n=s
तु तु pos=i
वज्रम् वज्र pos=n,g=n,c=2,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
ऽभ्यगृह्णात् अभिग्रह् pos=v,p=3,n=s,l=lan