Original

चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः ।अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥ २३ ॥

Segmented

चकार वज्रम् भृशम् उग्र-रूपम् कृत्वा च शक्रम् स उवाच हृष्टः अनेन वज्र-प्रवरेन देव भस्मीकुरुष्व अद्य सुरारिम् उग्रम्

Analysis

Word Lemma Parse
चकार कृ pos=v,p=3,n=s,l=lit
वज्रम् वज्र pos=n,g=n,c=2,n=s
भृशम् भृश pos=a,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
अनेन इदम् pos=n,g=n,c=3,n=s
वज्र वज्र pos=n,comp=y
प्रवरेन प्रवर pos=a,g=n,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
भस्मीकुरुष्व भस्मीकृ pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
सुरारिम् सुरारि pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s