Original

प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमागम्य तमर्थमूचुः ।त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥ २२ ॥

Segmented

प्रहृः-रूपाः च जयाय देवास् त्वष्टारम् आगम्य तम् अर्थम् ऊचुः त्वष्टा तु तेषाम् वचनम् निशम्य प्रहृः-रूपः प्रयतः प्रयत्नात्

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
जयाय जय pos=n,g=m,c=4,n=s
देवास् देव pos=n,g=m,c=1,n=p
त्वष्टारम् त्वष्टृ pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s