Original

स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज ।ततः सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम् ॥ २१ ॥

Segmented

स एवम् उक्त्वा द्विपदाम् वरिष्ठः प्राणान् वशी स्वान् सहसा उत्ससर्ज ततः सुरास् ते जगृहुः परासोः अस्थीनि तस्य अथ यथोपदेशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
वशी वशिन् pos=a,g=m,c=1,n=s
स्वान् स्व pos=a,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सुरास् सुर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
परासोः परासु pos=a,g=m,c=6,n=s
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
यथोपदेशम् यथोपदेशम् pos=i