Original

ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच ।करोमि यद्वो हितमद्य देवाः स्वं चापि देहं त्वहमुत्सृजामि ॥ २० ॥

Segmented

ततो दधीचः परम-प्रतीतः सुर-उत्तमान् तान् इदम् अभ्युवाच करोमि यद् वो हितम् अद्य देवाः स्वम् च अपि देहम् तु अहम् उत्सृजामि

Analysis

Word Lemma Parse
ततो ततस् pos=i
दधीचः दधीच pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
करोमि कृ pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
हितम् हित pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
देवाः देव pos=n,g=m,c=8,n=p
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
देहम् देह pos=n,g=n,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
उत्सृजामि उत्सृज् pos=v,p=1,n=s,l=lat