Original

लोमश उवाच ।शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् ।अगस्त्यस्य महाराज प्रभावममितात्मनः ॥ २ ॥

Segmented

लोमश उवाच शृणु राजन् कथाम् दिव्याम् अद्भुताम् अतिमानुषीम् अगस्त्यस्य महा-राज प्रभावम् अमित-आत्मनः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s
अतिमानुषीम् अतिमानुष pos=a,g=f,c=2,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s