Original

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च ।अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥ १९ ॥

Segmented

तस्य पादौ सुरा राजन्न् अभिवाद्य प्रणम्य च अयाचन्त वरम् सर्वे यथोक्तम् परमेष्ठिना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
सुरा सुर pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
प्रणम्य प्रणम् pos=vi
pos=i
अयाचन्त याच् pos=v,p=3,n=p,l=lan
वरम् वर pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यथोक्तम् यथोक्तम् pos=i
परमेष्ठिना परमेष्ठिन् pos=n,g=m,c=3,n=s