Original

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् ।जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् ॥ १८ ॥

Segmented

तत्र अपश्यन् दधीचम् ते दिवाकर-सम-द्युतिम् जाज्वल्यमानम् वपुषा यथा लक्ष्म्या पितामहम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
दधीचम् दधीच pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
जाज्वल्यमानम् जाज्वल् pos=va,g=m,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
यथा यथा pos=i
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s