Original

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् ।त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥ १७ ॥

Segmented

तेषु तेषु अवकाशेषु शोभितम् सु मनोरमम् त्रिविष्टप-सम-प्रख्यम् दधीच-आश्रमम् आगमन्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
अवकाशेषु अवकाश pos=n,g=m,c=7,n=p
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
मनोरमम् मनोरम pos=a,g=m,c=2,n=s
त्रिविष्टप त्रिविष्टप pos=n,comp=y
सम सम pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
दधीच दधीच pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगमन् आगम् pos=v,p=3,n=p,l=lun